Declension table of ṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭaḥ ṣaṣṭau ṣaṣṭāḥ
Vocativeṣaṣṭa ṣaṣṭau ṣaṣṭāḥ
Accusativeṣaṣṭam ṣaṣṭau ṣaṣṭān
Instrumentalṣaṣṭena ṣaṣṭābhyām ṣaṣṭaiḥ ṣaṣṭebhiḥ
Dativeṣaṣṭāya ṣaṣṭābhyām ṣaṣṭebhyaḥ
Ablativeṣaṣṭāt ṣaṣṭābhyām ṣaṣṭebhyaḥ
Genitiveṣaṣṭasya ṣaṣṭayoḥ ṣaṣṭānām
Locativeṣaṣṭe ṣaṣṭayoḥ ṣaṣṭeṣu

Compound ṣaṣṭa -

Adverb -ṣaṣṭam -ṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria