Declension table of ?ṣaṇmukhī

Deva

FeminineSingularDualPlural
Nominativeṣaṇmukhī ṣaṇmukhyau ṣaṇmukhyaḥ
Vocativeṣaṇmukhi ṣaṇmukhyau ṣaṇmukhyaḥ
Accusativeṣaṇmukhīm ṣaṇmukhyau ṣaṇmukhīḥ
Instrumentalṣaṇmukhyā ṣaṇmukhībhyām ṣaṇmukhībhiḥ
Dativeṣaṇmukhyai ṣaṇmukhībhyām ṣaṇmukhībhyaḥ
Ablativeṣaṇmukhyāḥ ṣaṇmukhībhyām ṣaṇmukhībhyaḥ
Genitiveṣaṇmukhyāḥ ṣaṇmukhyoḥ ṣaṇmukhīnām
Locativeṣaṇmukhyām ṣaṇmukhyoḥ ṣaṇmukhīṣu

Compound ṣaṇmukhi - ṣaṇmukhī -

Adverb -ṣaṇmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria