Declension table of ?ṣaṇmukhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṇmukhalakṣaṇam ṣaṇmukhalakṣaṇe ṣaṇmukhalakṣaṇāni
Vocativeṣaṇmukhalakṣaṇa ṣaṇmukhalakṣaṇe ṣaṇmukhalakṣaṇāni
Accusativeṣaṇmukhalakṣaṇam ṣaṇmukhalakṣaṇe ṣaṇmukhalakṣaṇāni
Instrumentalṣaṇmukhalakṣaṇena ṣaṇmukhalakṣaṇābhyām ṣaṇmukhalakṣaṇaiḥ
Dativeṣaṇmukhalakṣaṇāya ṣaṇmukhalakṣaṇābhyām ṣaṇmukhalakṣaṇebhyaḥ
Ablativeṣaṇmukhalakṣaṇāt ṣaṇmukhalakṣaṇābhyām ṣaṇmukhalakṣaṇebhyaḥ
Genitiveṣaṇmukhalakṣaṇasya ṣaṇmukhalakṣaṇayoḥ ṣaṇmukhalakṣaṇānām
Locativeṣaṇmukhalakṣaṇe ṣaṇmukhalakṣaṇayoḥ ṣaṇmukhalakṣaṇeṣu

Compound ṣaṇmukhalakṣaṇa -

Adverb -ṣaṇmukhalakṣaṇam -ṣaṇmukhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria