Declension table of ?ṣaṇmukhāgraja

Deva

MasculineSingularDualPlural
Nominativeṣaṇmukhāgrajaḥ ṣaṇmukhāgrajau ṣaṇmukhāgrajāḥ
Vocativeṣaṇmukhāgraja ṣaṇmukhāgrajau ṣaṇmukhāgrajāḥ
Accusativeṣaṇmukhāgrajam ṣaṇmukhāgrajau ṣaṇmukhāgrajān
Instrumentalṣaṇmukhāgrajena ṣaṇmukhāgrajābhyām ṣaṇmukhāgrajaiḥ ṣaṇmukhāgrajebhiḥ
Dativeṣaṇmukhāgrajāya ṣaṇmukhāgrajābhyām ṣaṇmukhāgrajebhyaḥ
Ablativeṣaṇmukhāgrajāt ṣaṇmukhāgrajābhyām ṣaṇmukhāgrajebhyaḥ
Genitiveṣaṇmukhāgrajasya ṣaṇmukhāgrajayoḥ ṣaṇmukhāgrajānām
Locativeṣaṇmukhāgraje ṣaṇmukhāgrajayoḥ ṣaṇmukhāgrajeṣu

Compound ṣaṇmukhāgraja -

Adverb -ṣaṇmukhāgrajam -ṣaṇmukhāgrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria