Declension table of ?ṣaṇmukhā

Deva

FeminineSingularDualPlural
Nominativeṣaṇmukhā ṣaṇmukhe ṣaṇmukhāḥ
Vocativeṣaṇmukhe ṣaṇmukhe ṣaṇmukhāḥ
Accusativeṣaṇmukhām ṣaṇmukhe ṣaṇmukhāḥ
Instrumentalṣaṇmukhayā ṣaṇmukhābhyām ṣaṇmukhābhiḥ
Dativeṣaṇmukhāyai ṣaṇmukhābhyām ṣaṇmukhābhyaḥ
Ablativeṣaṇmukhāyāḥ ṣaṇmukhābhyām ṣaṇmukhābhyaḥ
Genitiveṣaṇmukhāyāḥ ṣaṇmukhayoḥ ṣaṇmukhānām
Locativeṣaṇmukhāyām ṣaṇmukhayoḥ ṣaṇmukhāsu

Adverb -ṣaṇmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria