Declension table of ṣaṇmukha

Deva

NeuterSingularDualPlural
Nominativeṣaṇmukham ṣaṇmukhe ṣaṇmukhāni
Vocativeṣaṇmukha ṣaṇmukhe ṣaṇmukhāni
Accusativeṣaṇmukham ṣaṇmukhe ṣaṇmukhāni
Instrumentalṣaṇmukhena ṣaṇmukhābhyām ṣaṇmukhaiḥ
Dativeṣaṇmukhāya ṣaṇmukhābhyām ṣaṇmukhebhyaḥ
Ablativeṣaṇmukhāt ṣaṇmukhābhyām ṣaṇmukhebhyaḥ
Genitiveṣaṇmukhasya ṣaṇmukhayoḥ ṣaṇmukhānām
Locativeṣaṇmukhe ṣaṇmukhayoḥ ṣaṇmukheṣu

Compound ṣaṇmukha -

Adverb -ṣaṇmukham -ṣaṇmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria