Declension table of ṣaṇmukha

Deva

MasculineSingularDualPlural
Nominativeṣaṇmukhaḥ ṣaṇmukhau ṣaṇmukhāḥ
Vocativeṣaṇmukha ṣaṇmukhau ṣaṇmukhāḥ
Accusativeṣaṇmukham ṣaṇmukhau ṣaṇmukhān
Instrumentalṣaṇmukhena ṣaṇmukhābhyām ṣaṇmukhaiḥ
Dativeṣaṇmukhāya ṣaṇmukhābhyām ṣaṇmukhebhyaḥ
Ablativeṣaṇmukhāt ṣaṇmukhābhyām ṣaṇmukhebhyaḥ
Genitiveṣaṇmukhasya ṣaṇmukhayoḥ ṣaṇmukhānām
Locativeṣaṇmukhe ṣaṇmukhayoḥ ṣaṇmukheṣu

Compound ṣaṇmukha -

Adverb -ṣaṇmukham -ṣaṇmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria