Declension table of ?ṣaṇmayūkhā

Deva

FeminineSingularDualPlural
Nominativeṣaṇmayūkhā ṣaṇmayūkhe ṣaṇmayūkhāḥ
Vocativeṣaṇmayūkhe ṣaṇmayūkhe ṣaṇmayūkhāḥ
Accusativeṣaṇmayūkhām ṣaṇmayūkhe ṣaṇmayūkhāḥ
Instrumentalṣaṇmayūkhayā ṣaṇmayūkhābhyām ṣaṇmayūkhābhiḥ
Dativeṣaṇmayūkhāyai ṣaṇmayūkhābhyām ṣaṇmayūkhābhyaḥ
Ablativeṣaṇmayūkhāyāḥ ṣaṇmayūkhābhyām ṣaṇmayūkhābhyaḥ
Genitiveṣaṇmayūkhāyāḥ ṣaṇmayūkhayoḥ ṣaṇmayūkhānām
Locativeṣaṇmayūkhāyām ṣaṇmayūkhayoḥ ṣaṇmayūkhāsu

Adverb -ṣaṇmayūkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria