Declension table of ?ṣaṇmayūkha

Deva

NeuterSingularDualPlural
Nominativeṣaṇmayūkham ṣaṇmayūkhe ṣaṇmayūkhāni
Vocativeṣaṇmayūkha ṣaṇmayūkhe ṣaṇmayūkhāni
Accusativeṣaṇmayūkham ṣaṇmayūkhe ṣaṇmayūkhāni
Instrumentalṣaṇmayūkhena ṣaṇmayūkhābhyām ṣaṇmayūkhaiḥ
Dativeṣaṇmayūkhāya ṣaṇmayūkhābhyām ṣaṇmayūkhebhyaḥ
Ablativeṣaṇmayūkhāt ṣaṇmayūkhābhyām ṣaṇmayūkhebhyaḥ
Genitiveṣaṇmayūkhasya ṣaṇmayūkhayoḥ ṣaṇmayūkhānām
Locativeṣaṇmayūkhe ṣaṇmayūkhayoḥ ṣaṇmayūkheṣu

Compound ṣaṇmayūkha -

Adverb -ṣaṇmayūkham -ṣaṇmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria