Declension table of ?ṣaṇmātra

Deva

NeuterSingularDualPlural
Nominativeṣaṇmātram ṣaṇmātre ṣaṇmātrāṇi
Vocativeṣaṇmātra ṣaṇmātre ṣaṇmātrāṇi
Accusativeṣaṇmātram ṣaṇmātre ṣaṇmātrāṇi
Instrumentalṣaṇmātreṇa ṣaṇmātrābhyām ṣaṇmātraiḥ
Dativeṣaṇmātrāya ṣaṇmātrābhyām ṣaṇmātrebhyaḥ
Ablativeṣaṇmātrāt ṣaṇmātrābhyām ṣaṇmātrebhyaḥ
Genitiveṣaṇmātrasya ṣaṇmātrayoḥ ṣaṇmātrāṇām
Locativeṣaṇmātre ṣaṇmātrayoḥ ṣaṇmātreṣu

Compound ṣaṇmātra -

Adverb -ṣaṇmātram -ṣaṇmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria