Declension table of ?ṣaṇmāsya

Deva

NeuterSingularDualPlural
Nominativeṣaṇmāsyam ṣaṇmāsye ṣaṇmāsyāni
Vocativeṣaṇmāsya ṣaṇmāsye ṣaṇmāsyāni
Accusativeṣaṇmāsyam ṣaṇmāsye ṣaṇmāsyāni
Instrumentalṣaṇmāsyena ṣaṇmāsyābhyām ṣaṇmāsyaiḥ
Dativeṣaṇmāsyāya ṣaṇmāsyābhyām ṣaṇmāsyebhyaḥ
Ablativeṣaṇmāsyāt ṣaṇmāsyābhyām ṣaṇmāsyebhyaḥ
Genitiveṣaṇmāsyasya ṣaṇmāsyayoḥ ṣaṇmāsyānām
Locativeṣaṇmāsye ṣaṇmāsyayoḥ ṣaṇmāsyeṣu

Compound ṣaṇmāsya -

Adverb -ṣaṇmāsyam -ṣaṇmāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria