Declension table of ?ṣaṇmāsya

Deva

MasculineSingularDualPlural
Nominativeṣaṇmāsyaḥ ṣaṇmāsyau ṣaṇmāsyāḥ
Vocativeṣaṇmāsya ṣaṇmāsyau ṣaṇmāsyāḥ
Accusativeṣaṇmāsyam ṣaṇmāsyau ṣaṇmāsyān
Instrumentalṣaṇmāsyena ṣaṇmāsyābhyām ṣaṇmāsyaiḥ ṣaṇmāsyebhiḥ
Dativeṣaṇmāsyāya ṣaṇmāsyābhyām ṣaṇmāsyebhyaḥ
Ablativeṣaṇmāsyāt ṣaṇmāsyābhyām ṣaṇmāsyebhyaḥ
Genitiveṣaṇmāsyasya ṣaṇmāsyayoḥ ṣaṇmāsyānām
Locativeṣaṇmāsye ṣaṇmāsyayoḥ ṣaṇmāsyeṣu

Compound ṣaṇmāsya -

Adverb -ṣaṇmāsyam -ṣaṇmāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria