Declension table of ?ṣaṇmāsikā

Deva

FeminineSingularDualPlural
Nominativeṣaṇmāsikā ṣaṇmāsike ṣaṇmāsikāḥ
Vocativeṣaṇmāsike ṣaṇmāsike ṣaṇmāsikāḥ
Accusativeṣaṇmāsikām ṣaṇmāsike ṣaṇmāsikāḥ
Instrumentalṣaṇmāsikayā ṣaṇmāsikābhyām ṣaṇmāsikābhiḥ
Dativeṣaṇmāsikāyai ṣaṇmāsikābhyām ṣaṇmāsikābhyaḥ
Ablativeṣaṇmāsikāyāḥ ṣaṇmāsikābhyām ṣaṇmāsikābhyaḥ
Genitiveṣaṇmāsikāyāḥ ṣaṇmāsikayoḥ ṣaṇmāsikānām
Locativeṣaṇmāsikāyām ṣaṇmāsikayoḥ ṣaṇmāsikāsu

Adverb -ṣaṇmāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria