Declension table of ?ṣaṇmāsika

Deva

NeuterSingularDualPlural
Nominativeṣaṇmāsikam ṣaṇmāsike ṣaṇmāsikāni
Vocativeṣaṇmāsika ṣaṇmāsike ṣaṇmāsikāni
Accusativeṣaṇmāsikam ṣaṇmāsike ṣaṇmāsikāni
Instrumentalṣaṇmāsikena ṣaṇmāsikābhyām ṣaṇmāsikaiḥ
Dativeṣaṇmāsikāya ṣaṇmāsikābhyām ṣaṇmāsikebhyaḥ
Ablativeṣaṇmāsikāt ṣaṇmāsikābhyām ṣaṇmāsikebhyaḥ
Genitiveṣaṇmāsikasya ṣaṇmāsikayoḥ ṣaṇmāsikānām
Locativeṣaṇmāsike ṣaṇmāsikayoḥ ṣaṇmāsikeṣu

Compound ṣaṇmāsika -

Adverb -ṣaṇmāsikam -ṣaṇmāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria