Declension table of ?ṣaṇmāsī

Deva

FeminineSingularDualPlural
Nominativeṣaṇmāsī ṣaṇmāsyau ṣaṇmāsyaḥ
Vocativeṣaṇmāsi ṣaṇmāsyau ṣaṇmāsyaḥ
Accusativeṣaṇmāsīm ṣaṇmāsyau ṣaṇmāsīḥ
Instrumentalṣaṇmāsyā ṣaṇmāsībhyām ṣaṇmāsībhiḥ
Dativeṣaṇmāsyai ṣaṇmāsībhyām ṣaṇmāsībhyaḥ
Ablativeṣaṇmāsyāḥ ṣaṇmāsībhyām ṣaṇmāsībhyaḥ
Genitiveṣaṇmāsyāḥ ṣaṇmāsyoḥ ṣaṇmāsīnām
Locativeṣaṇmāsyām ṣaṇmāsyoḥ ṣaṇmāsīṣu

Compound ṣaṇmāsi - ṣaṇmāsī -

Adverb -ṣaṇmāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria