Declension table of ?ṣaṇmāsanicayā

Deva

FeminineSingularDualPlural
Nominativeṣaṇmāsanicayā ṣaṇmāsanicaye ṣaṇmāsanicayāḥ
Vocativeṣaṇmāsanicaye ṣaṇmāsanicaye ṣaṇmāsanicayāḥ
Accusativeṣaṇmāsanicayām ṣaṇmāsanicaye ṣaṇmāsanicayāḥ
Instrumentalṣaṇmāsanicayayā ṣaṇmāsanicayābhyām ṣaṇmāsanicayābhiḥ
Dativeṣaṇmāsanicayāyai ṣaṇmāsanicayābhyām ṣaṇmāsanicayābhyaḥ
Ablativeṣaṇmāsanicayāyāḥ ṣaṇmāsanicayābhyām ṣaṇmāsanicayābhyaḥ
Genitiveṣaṇmāsanicayāyāḥ ṣaṇmāsanicayayoḥ ṣaṇmāsanicayānām
Locativeṣaṇmāsanicayāyām ṣaṇmāsanicayayoḥ ṣaṇmāsanicayāsu

Adverb -ṣaṇmāsanicayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria