Declension table of ṣaṇmāsa

Deva

MasculineSingularDualPlural
Nominativeṣaṇmāsaḥ ṣaṇmāsau ṣaṇmāsāḥ
Vocativeṣaṇmāsa ṣaṇmāsau ṣaṇmāsāḥ
Accusativeṣaṇmāsam ṣaṇmāsau ṣaṇmāsān
Instrumentalṣaṇmāsena ṣaṇmāsābhyām ṣaṇmāsaiḥ ṣaṇmāsebhiḥ
Dativeṣaṇmāsāya ṣaṇmāsābhyām ṣaṇmāsebhyaḥ
Ablativeṣaṇmāsāt ṣaṇmāsābhyām ṣaṇmāsebhyaḥ
Genitiveṣaṇmāsasya ṣaṇmāsayoḥ ṣaṇmāsānām
Locativeṣaṇmāse ṣaṇmāsayoḥ ṣaṇmāseṣu

Compound ṣaṇmāsa -

Adverb -ṣaṇmāsam -ṣaṇmāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria