Declension table of ?ṣaṇṇivartanī

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇivartanī ṣaṇṇivartanyau ṣaṇṇivartanyaḥ
Vocativeṣaṇṇivartani ṣaṇṇivartanyau ṣaṇṇivartanyaḥ
Accusativeṣaṇṇivartanīm ṣaṇṇivartanyau ṣaṇṇivartanīḥ
Instrumentalṣaṇṇivartanyā ṣaṇṇivartanībhyām ṣaṇṇivartanībhiḥ
Dativeṣaṇṇivartanyai ṣaṇṇivartanībhyām ṣaṇṇivartanībhyaḥ
Ablativeṣaṇṇivartanyāḥ ṣaṇṇivartanībhyām ṣaṇṇivartanībhyaḥ
Genitiveṣaṇṇivartanyāḥ ṣaṇṇivartanyoḥ ṣaṇṇivartanīnām
Locativeṣaṇṇivartanyām ṣaṇṇivartanyoḥ ṣaṇṇivartanīṣu

Compound ṣaṇṇivartani - ṣaṇṇivartanī -

Adverb -ṣaṇṇivartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria