Declension table of ?ṣaṇṇidhana

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇidhanam ṣaṇṇidhane ṣaṇṇidhanāni
Vocativeṣaṇṇidhana ṣaṇṇidhane ṣaṇṇidhanāni
Accusativeṣaṇṇidhanam ṣaṇṇidhane ṣaṇṇidhanāni
Instrumentalṣaṇṇidhanena ṣaṇṇidhanābhyām ṣaṇṇidhanaiḥ
Dativeṣaṇṇidhanāya ṣaṇṇidhanābhyām ṣaṇṇidhanebhyaḥ
Ablativeṣaṇṇidhanāt ṣaṇṇidhanābhyām ṣaṇṇidhanebhyaḥ
Genitiveṣaṇṇidhanasya ṣaṇṇidhanayoḥ ṣaṇṇidhanānām
Locativeṣaṇṇidhane ṣaṇṇidhanayoḥ ṣaṇṇidhaneṣu

Compound ṣaṇṇidhana -

Adverb -ṣaṇṇidhanam -ṣaṇṇidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria