Declension table of ?ṣaṇṇavatiśrāddhaprayoga

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇavatiśrāddhaprayogaḥ ṣaṇṇavatiśrāddhaprayogau ṣaṇṇavatiśrāddhaprayogāḥ
Vocativeṣaṇṇavatiśrāddhaprayoga ṣaṇṇavatiśrāddhaprayogau ṣaṇṇavatiśrāddhaprayogāḥ
Accusativeṣaṇṇavatiśrāddhaprayogam ṣaṇṇavatiśrāddhaprayogau ṣaṇṇavatiśrāddhaprayogān
Instrumentalṣaṇṇavatiśrāddhaprayogeṇa ṣaṇṇavatiśrāddhaprayogābhyām ṣaṇṇavatiśrāddhaprayogaiḥ
Dativeṣaṇṇavatiśrāddhaprayogāya ṣaṇṇavatiśrāddhaprayogābhyām ṣaṇṇavatiśrāddhaprayogebhyaḥ
Ablativeṣaṇṇavatiśrāddhaprayogāt ṣaṇṇavatiśrāddhaprayogābhyām ṣaṇṇavatiśrāddhaprayogebhyaḥ
Genitiveṣaṇṇavatiśrāddhaprayogasya ṣaṇṇavatiśrāddhaprayogayoḥ ṣaṇṇavatiśrāddhaprayogāṇām
Locativeṣaṇṇavatiśrāddhaprayoge ṣaṇṇavatiśrāddhaprayogayoḥ ṣaṇṇavatiśrāddhaprayogeṣu

Compound ṣaṇṇavatiśrāddhaprayoga -

Adverb -ṣaṇṇavatiśrāddhaprayogam -ṣaṇṇavatiśrāddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria