Declension table of ṣaṇṇavatitama

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇavatitamaḥ ṣaṇṇavatitamau ṣaṇṇavatitamāḥ
Vocativeṣaṇṇavatitama ṣaṇṇavatitamau ṣaṇṇavatitamāḥ
Accusativeṣaṇṇavatitamam ṣaṇṇavatitamau ṣaṇṇavatitamān
Instrumentalṣaṇṇavatitamena ṣaṇṇavatitamābhyām ṣaṇṇavatitamaiḥ ṣaṇṇavatitamebhiḥ
Dativeṣaṇṇavatitamāya ṣaṇṇavatitamābhyām ṣaṇṇavatitamebhyaḥ
Ablativeṣaṇṇavatitamāt ṣaṇṇavatitamābhyām ṣaṇṇavatitamebhyaḥ
Genitiveṣaṇṇavatitamasya ṣaṇṇavatitamayoḥ ṣaṇṇavatitamānām
Locativeṣaṇṇavatitame ṣaṇṇavatitamayoḥ ṣaṇṇavatitameṣu

Compound ṣaṇṇavatitama -

Adverb -ṣaṇṇavatitamam -ṣaṇṇavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria