Declension table of ?ṣaṇṇavatā

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇavatā ṣaṇṇavate ṣaṇṇavatāḥ
Vocativeṣaṇṇavate ṣaṇṇavate ṣaṇṇavatāḥ
Accusativeṣaṇṇavatām ṣaṇṇavate ṣaṇṇavatāḥ
Instrumentalṣaṇṇavatayā ṣaṇṇavatābhyām ṣaṇṇavatābhiḥ
Dativeṣaṇṇavatāyai ṣaṇṇavatābhyām ṣaṇṇavatābhyaḥ
Ablativeṣaṇṇavatāyāḥ ṣaṇṇavatābhyām ṣaṇṇavatābhyaḥ
Genitiveṣaṇṇavatāyāḥ ṣaṇṇavatayoḥ ṣaṇṇavatānām
Locativeṣaṇṇavatāyām ṣaṇṇavatayoḥ ṣaṇṇavatāsu

Adverb -ṣaṇṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria