Declension table of ṣaṇṇavata

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇavataḥ ṣaṇṇavatau ṣaṇṇavatāḥ
Vocativeṣaṇṇavata ṣaṇṇavatau ṣaṇṇavatāḥ
Accusativeṣaṇṇavatam ṣaṇṇavatau ṣaṇṇavatān
Instrumentalṣaṇṇavatena ṣaṇṇavatābhyām ṣaṇṇavataiḥ
Dativeṣaṇṇavatāya ṣaṇṇavatābhyām ṣaṇṇavatebhyaḥ
Ablativeṣaṇṇavatāt ṣaṇṇavatābhyām ṣaṇṇavatebhyaḥ
Genitiveṣaṇṇavatasya ṣaṇṇavatayoḥ ṣaṇṇavatānām
Locativeṣaṇṇavate ṣaṇṇavatayoḥ ṣaṇṇavateṣu

Compound ṣaṇṇavata -

Adverb -ṣaṇṇavatam -ṣaṇṇavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria