Declension table of ?ṣaṇṇagarika

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇagarikaḥ ṣaṇṇagarikau ṣaṇṇagarikāḥ
Vocativeṣaṇṇagarika ṣaṇṇagarikau ṣaṇṇagarikāḥ
Accusativeṣaṇṇagarikam ṣaṇṇagarikau ṣaṇṇagarikān
Instrumentalṣaṇṇagarikeṇa ṣaṇṇagarikābhyām ṣaṇṇagarikaiḥ ṣaṇṇagarikebhiḥ
Dativeṣaṇṇagarikāya ṣaṇṇagarikābhyām ṣaṇṇagarikebhyaḥ
Ablativeṣaṇṇagarikāt ṣaṇṇagarikābhyām ṣaṇṇagarikebhyaḥ
Genitiveṣaṇṇagarikasya ṣaṇṇagarikayoḥ ṣaṇṇagarikāṇām
Locativeṣaṇṇagarike ṣaṇṇagarikayoḥ ṣaṇṇagarikeṣu

Compound ṣaṇṇagarika -

Adverb -ṣaṇṇagarikam -ṣaṇṇagarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria