Declension table of ?ṣaṇṇagarī

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇagarī ṣaṇṇagaryau ṣaṇṇagaryaḥ
Vocativeṣaṇṇagari ṣaṇṇagaryau ṣaṇṇagaryaḥ
Accusativeṣaṇṇagarīm ṣaṇṇagaryau ṣaṇṇagarīḥ
Instrumentalṣaṇṇagaryā ṣaṇṇagarībhyām ṣaṇṇagarībhiḥ
Dativeṣaṇṇagaryai ṣaṇṇagarībhyām ṣaṇṇagarībhyaḥ
Ablativeṣaṇṇagaryāḥ ṣaṇṇagarībhyām ṣaṇṇagarībhyaḥ
Genitiveṣaṇṇagaryāḥ ṣaṇṇagaryoḥ ṣaṇṇagarīṇām
Locativeṣaṇṇagaryām ṣaṇṇagaryoḥ ṣaṇṇagarīṣu

Compound ṣaṇṇagari - ṣaṇṇagarī -

Adverb -ṣaṇṇagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria