Declension table of ?ṣaṇṇābhika

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇābhikam ṣaṇṇābhike ṣaṇṇābhikāni
Vocativeṣaṇṇābhika ṣaṇṇābhike ṣaṇṇābhikāni
Accusativeṣaṇṇābhikam ṣaṇṇābhike ṣaṇṇābhikāni
Instrumentalṣaṇṇābhikena ṣaṇṇābhikābhyām ṣaṇṇābhikaiḥ
Dativeṣaṇṇābhikāya ṣaṇṇābhikābhyām ṣaṇṇābhikebhyaḥ
Ablativeṣaṇṇābhikāt ṣaṇṇābhikābhyām ṣaṇṇābhikebhyaḥ
Genitiveṣaṇṇābhikasya ṣaṇṇābhikayoḥ ṣaṇṇābhikānām
Locativeṣaṇṇābhike ṣaṇṇābhikayoḥ ṣaṇṇābhikeṣu

Compound ṣaṇṇābhika -

Adverb -ṣaṇṇābhikam -ṣaṇṇābhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria