Declension table of ?ṣaṇṇābhi_ā

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇābhi_ā ṣaṇṇābhi_e ṣaṇṇābhi_āḥ
Vocativeṣaṇṇābhi_e ṣaṇṇābhi_e ṣaṇṇābhi_āḥ
Accusativeṣaṇṇābhi_ām ṣaṇṇābhi_e ṣaṇṇābhi_āḥ
Instrumentalṣaṇṇābhi_ayā ṣaṇṇābhi_ābhyām ṣaṇṇābhi_ābhiḥ
Dativeṣaṇṇābhi_āyai ṣaṇṇābhi_ābhyām ṣaṇṇābhi_ābhyaḥ
Ablativeṣaṇṇābhi_āyāḥ ṣaṇṇābhi_ābhyām ṣaṇṇābhi_ābhyaḥ
Genitiveṣaṇṇābhi_āyāḥ ṣaṇṇābhi_ayoḥ ṣaṇṇābhi_ānām
Locativeṣaṇṇābhi_āyām ṣaṇṇābhi_ayoḥ ṣaṇṇābhi_āsu

Adverb -ṣaṇṇābhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria