Declension table of ?ṣaṇṇābhi

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇābhi ṣaṇṇābhinī ṣaṇṇābhīni
Vocativeṣaṇṇābhi ṣaṇṇābhinī ṣaṇṇābhīni
Accusativeṣaṇṇābhi ṣaṇṇābhinī ṣaṇṇābhīni
Instrumentalṣaṇṇābhinā ṣaṇṇābhibhyām ṣaṇṇābhibhiḥ
Dativeṣaṇṇābhine ṣaṇṇābhibhyām ṣaṇṇābhibhyaḥ
Ablativeṣaṇṇābhinaḥ ṣaṇṇābhibhyām ṣaṇṇābhibhyaḥ
Genitiveṣaṇṇābhinaḥ ṣaṇṇābhinoḥ ṣaṇṇābhīnām
Locativeṣaṇṇābhini ṣaṇṇābhinoḥ ṣaṇṇābhiṣu

Compound ṣaṇṇābhi -

Adverb -ṣaṇṇābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria