Declension table of ?ṣaṇṇāḍīcakra

Deva

NeuterSingularDualPlural
Nominativeṣaṇṇāḍīcakram ṣaṇṇāḍīcakre ṣaṇṇāḍīcakrāṇi
Vocativeṣaṇṇāḍīcakra ṣaṇṇāḍīcakre ṣaṇṇāḍīcakrāṇi
Accusativeṣaṇṇāḍīcakram ṣaṇṇāḍīcakre ṣaṇṇāḍīcakrāṇi
Instrumentalṣaṇṇāḍīcakreṇa ṣaṇṇāḍīcakrābhyām ṣaṇṇāḍīcakraiḥ
Dativeṣaṇṇāḍīcakrāya ṣaṇṇāḍīcakrābhyām ṣaṇṇāḍīcakrebhyaḥ
Ablativeṣaṇṇāḍīcakrāt ṣaṇṇāḍīcakrābhyām ṣaṇṇāḍīcakrebhyaḥ
Genitiveṣaṇṇāḍīcakrasya ṣaṇṇāḍīcakrayoḥ ṣaṇṇāḍīcakrāṇām
Locativeṣaṇṇāḍīcakre ṣaṇṇāḍīcakrayoḥ ṣaṇṇāḍīcakreṣu

Compound ṣaṇṇāḍīcakra -

Adverb -ṣaṇṇāḍīcakram -ṣaṇṇāḍīcakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria