Declension table of ?ṣaṇḍika

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍikaḥ ṣaṇḍikau ṣaṇḍikāḥ
Vocativeṣaṇḍika ṣaṇḍikau ṣaṇḍikāḥ
Accusativeṣaṇḍikam ṣaṇḍikau ṣaṇḍikān
Instrumentalṣaṇḍikena ṣaṇḍikābhyām ṣaṇḍikaiḥ
Dativeṣaṇḍikāya ṣaṇḍikābhyām ṣaṇḍikebhyaḥ
Ablativeṣaṇḍikāt ṣaṇḍikābhyām ṣaṇḍikebhyaḥ
Genitiveṣaṇḍikasya ṣaṇḍikayoḥ ṣaṇḍikānām
Locativeṣaṇḍike ṣaṇḍikayoḥ ṣaṇḍikeṣu

Compound ṣaṇḍika -

Adverb -ṣaṇḍikam -ṣaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria