Declension table of ?ṣaṇḍhitā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhitā ṣaṇḍhite ṣaṇḍhitāḥ
Vocativeṣaṇḍhite ṣaṇḍhite ṣaṇḍhitāḥ
Accusativeṣaṇḍhitām ṣaṇḍhite ṣaṇḍhitāḥ
Instrumentalṣaṇḍhitayā ṣaṇḍhitābhyām ṣaṇḍhitābhiḥ
Dativeṣaṇḍhitāyai ṣaṇḍhitābhyām ṣaṇḍhitābhyaḥ
Ablativeṣaṇḍhitāyāḥ ṣaṇḍhitābhyām ṣaṇḍhitābhyaḥ
Genitiveṣaṇḍhitāyāḥ ṣaṇḍhitayoḥ ṣaṇḍhitānām
Locativeṣaṇḍhitāyām ṣaṇḍhitayoḥ ṣaṇḍhitāsu

Adverb -ṣaṇḍhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria