Declension table of ?ṣaṇḍhaveṣā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhaveṣā ṣaṇḍhaveṣe ṣaṇḍhaveṣāḥ
Vocativeṣaṇḍhaveṣe ṣaṇḍhaveṣe ṣaṇḍhaveṣāḥ
Accusativeṣaṇḍhaveṣām ṣaṇḍhaveṣe ṣaṇḍhaveṣāḥ
Instrumentalṣaṇḍhaveṣayā ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣābhiḥ
Dativeṣaṇḍhaveṣāyai ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣābhyaḥ
Ablativeṣaṇḍhaveṣāyāḥ ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣābhyaḥ
Genitiveṣaṇḍhaveṣāyāḥ ṣaṇḍhaveṣayoḥ ṣaṇḍhaveṣāṇām
Locativeṣaṇḍhaveṣāyām ṣaṇḍhaveṣayoḥ ṣaṇḍhaveṣāsu

Adverb -ṣaṇḍhaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria