Declension table of ?ṣaṇḍhaveṣa

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhaveṣaḥ ṣaṇḍhaveṣau ṣaṇḍhaveṣāḥ
Vocativeṣaṇḍhaveṣa ṣaṇḍhaveṣau ṣaṇḍhaveṣāḥ
Accusativeṣaṇḍhaveṣam ṣaṇḍhaveṣau ṣaṇḍhaveṣān
Instrumentalṣaṇḍhaveṣeṇa ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣaiḥ ṣaṇḍhaveṣebhiḥ
Dativeṣaṇḍhaveṣāya ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣebhyaḥ
Ablativeṣaṇḍhaveṣāt ṣaṇḍhaveṣābhyām ṣaṇḍhaveṣebhyaḥ
Genitiveṣaṇḍhaveṣasya ṣaṇḍhaveṣayoḥ ṣaṇḍhaveṣāṇām
Locativeṣaṇḍhaveṣe ṣaṇḍhaveṣayoḥ ṣaṇḍhaveṣeṣu

Compound ṣaṇḍhaveṣa -

Adverb -ṣaṇḍhaveṣam -ṣaṇḍhaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria