Declension table of ?ṣaṇḍhatva

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍhatvam ṣaṇḍhatve ṣaṇḍhatvāni
Vocativeṣaṇḍhatva ṣaṇḍhatve ṣaṇḍhatvāni
Accusativeṣaṇḍhatvam ṣaṇḍhatve ṣaṇḍhatvāni
Instrumentalṣaṇḍhatvena ṣaṇḍhatvābhyām ṣaṇḍhatvaiḥ
Dativeṣaṇḍhatvāya ṣaṇḍhatvābhyām ṣaṇḍhatvebhyaḥ
Ablativeṣaṇḍhatvāt ṣaṇḍhatvābhyām ṣaṇḍhatvebhyaḥ
Genitiveṣaṇḍhatvasya ṣaṇḍhatvayoḥ ṣaṇḍhatvānām
Locativeṣaṇḍhatve ṣaṇḍhatvayoḥ ṣaṇḍhatveṣu

Compound ṣaṇḍhatva -

Adverb -ṣaṇḍhatvam -ṣaṇḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria