Declension table of ?ṣaṇḍhatila

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhatilaḥ ṣaṇḍhatilau ṣaṇḍhatilāḥ
Vocativeṣaṇḍhatila ṣaṇḍhatilau ṣaṇḍhatilāḥ
Accusativeṣaṇḍhatilam ṣaṇḍhatilau ṣaṇḍhatilān
Instrumentalṣaṇḍhatilena ṣaṇḍhatilābhyām ṣaṇḍhatilaiḥ ṣaṇḍhatilebhiḥ
Dativeṣaṇḍhatilāya ṣaṇḍhatilābhyām ṣaṇḍhatilebhyaḥ
Ablativeṣaṇḍhatilāt ṣaṇḍhatilābhyām ṣaṇḍhatilebhyaḥ
Genitiveṣaṇḍhatilasya ṣaṇḍhatilayoḥ ṣaṇḍhatilānām
Locativeṣaṇḍhatile ṣaṇḍhatilayoḥ ṣaṇḍhatileṣu

Compound ṣaṇḍhatila -

Adverb -ṣaṇḍhatilam -ṣaṇḍhatilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria