Declension table of ?ṣaṇḍhatā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍhatā ṣaṇḍhate ṣaṇḍhatāḥ
Vocativeṣaṇḍhate ṣaṇḍhate ṣaṇḍhatāḥ
Accusativeṣaṇḍhatām ṣaṇḍhate ṣaṇḍhatāḥ
Instrumentalṣaṇḍhatayā ṣaṇḍhatābhyām ṣaṇḍhatābhiḥ
Dativeṣaṇḍhatāyai ṣaṇḍhatābhyām ṣaṇḍhatābhyaḥ
Ablativeṣaṇḍhatāyāḥ ṣaṇḍhatābhyām ṣaṇḍhatābhyaḥ
Genitiveṣaṇḍhatāyāḥ ṣaṇḍhatayoḥ ṣaṇḍhatānām
Locativeṣaṇḍhatāyām ṣaṇḍhatayoḥ ṣaṇḍhatāsu

Adverb -ṣaṇḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria