Declension table of ṣaṇḍha

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍhaḥ ṣaṇḍhau ṣaṇḍhāḥ
Vocativeṣaṇḍha ṣaṇḍhau ṣaṇḍhāḥ
Accusativeṣaṇḍham ṣaṇḍhau ṣaṇḍhān
Instrumentalṣaṇḍhena ṣaṇḍhābhyām ṣaṇḍhaiḥ
Dativeṣaṇḍhāya ṣaṇḍhābhyām ṣaṇḍhebhyaḥ
Ablativeṣaṇḍhāt ṣaṇḍhābhyām ṣaṇḍhebhyaḥ
Genitiveṣaṇḍhasya ṣaṇḍhayoḥ ṣaṇḍhānām
Locativeṣaṇḍhe ṣaṇḍhayoḥ ṣaṇḍheṣu

Compound ṣaṇḍha -

Adverb -ṣaṇḍham -ṣaṇḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria