Declension table of ?ṣaṇḍatva

Deva

NeuterSingularDualPlural
Nominativeṣaṇḍatvam ṣaṇḍatve ṣaṇḍatvāni
Vocativeṣaṇḍatva ṣaṇḍatve ṣaṇḍatvāni
Accusativeṣaṇḍatvam ṣaṇḍatve ṣaṇḍatvāni
Instrumentalṣaṇḍatvena ṣaṇḍatvābhyām ṣaṇḍatvaiḥ
Dativeṣaṇḍatvāya ṣaṇḍatvābhyām ṣaṇḍatvebhyaḥ
Ablativeṣaṇḍatvāt ṣaṇḍatvābhyām ṣaṇḍatvebhyaḥ
Genitiveṣaṇḍatvasya ṣaṇḍatvayoḥ ṣaṇḍatvānām
Locativeṣaṇḍatve ṣaṇḍatvayoḥ ṣaṇḍatveṣu

Compound ṣaṇḍatva -

Adverb -ṣaṇḍatvam -ṣaṇḍatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria