Declension table of ?ṣaṇḍatā

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍatā ṣaṇḍate ṣaṇḍatāḥ
Vocativeṣaṇḍate ṣaṇḍate ṣaṇḍatāḥ
Accusativeṣaṇḍatām ṣaṇḍate ṣaṇḍatāḥ
Instrumentalṣaṇḍatayā ṣaṇḍatābhyām ṣaṇḍatābhiḥ
Dativeṣaṇḍatāyai ṣaṇḍatābhyām ṣaṇḍatābhyaḥ
Ablativeṣaṇḍatāyāḥ ṣaṇḍatābhyām ṣaṇḍatābhyaḥ
Genitiveṣaṇḍatāyāḥ ṣaṇḍatayoḥ ṣaṇḍatānām
Locativeṣaṇḍatāyām ṣaṇḍatayoḥ ṣaṇḍatāsu

Adverb -ṣaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria