Declension table of ?ṣaṇḍālī

Deva

FeminineSingularDualPlural
Nominativeṣaṇḍālī ṣaṇḍālyau ṣaṇḍālyaḥ
Vocativeṣaṇḍāli ṣaṇḍālyau ṣaṇḍālyaḥ
Accusativeṣaṇḍālīm ṣaṇḍālyau ṣaṇḍālīḥ
Instrumentalṣaṇḍālyā ṣaṇḍālībhyām ṣaṇḍālībhiḥ
Dativeṣaṇḍālyai ṣaṇḍālībhyām ṣaṇḍālībhyaḥ
Ablativeṣaṇḍālyāḥ ṣaṇḍālībhyām ṣaṇḍālībhyaḥ
Genitiveṣaṇḍālyāḥ ṣaṇḍālyoḥ ṣaṇḍālīnām
Locativeṣaṇḍālyām ṣaṇḍālyoḥ ṣaṇḍālīṣu

Compound ṣaṇḍāli - ṣaṇḍālī -

Adverb -ṣaṇḍāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria