Declension table of ṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativeṣaṇḍaḥ ṣaṇḍau ṣaṇḍāḥ
Vocativeṣaṇḍa ṣaṇḍau ṣaṇḍāḥ
Accusativeṣaṇḍam ṣaṇḍau ṣaṇḍān
Instrumentalṣaṇḍena ṣaṇḍābhyām ṣaṇḍaiḥ ṣaṇḍebhiḥ
Dativeṣaṇḍāya ṣaṇḍābhyām ṣaṇḍebhyaḥ
Ablativeṣaṇḍāt ṣaṇḍābhyām ṣaṇḍebhyaḥ
Genitiveṣaṇḍasya ṣaṇḍayoḥ ṣaṇḍānām
Locativeṣaṇḍe ṣaṇḍayoḥ ṣaṇḍeṣu

Compound ṣaṇḍa -

Adverb -ṣaṇḍam -ṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria