Declension table of ?ṣaḍyoga

Deva

MasculineSingularDualPlural
Nominativeṣaḍyogaḥ ṣaḍyogau ṣaḍyogāḥ
Vocativeṣaḍyoga ṣaḍyogau ṣaḍyogāḥ
Accusativeṣaḍyogam ṣaḍyogau ṣaḍyogān
Instrumentalṣaḍyogena ṣaḍyogābhyām ṣaḍyogaiḥ
Dativeṣaḍyogāya ṣaḍyogābhyām ṣaḍyogebhyaḥ
Ablativeṣaḍyogāt ṣaḍyogābhyām ṣaḍyogebhyaḥ
Genitiveṣaḍyogasya ṣaḍyogayoḥ ṣaḍyogānām
Locativeṣaḍyoge ṣaḍyogayoḥ ṣaḍyogeṣu

Compound ṣaḍyoga -

Adverb -ṣaḍyogam -ṣaḍyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria