Declension table of ?ṣaḍvindhyā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvindhyā ṣaḍvindhye ṣaḍvindhyāḥ
Vocativeṣaḍvindhye ṣaḍvindhye ṣaḍvindhyāḥ
Accusativeṣaḍvindhyām ṣaḍvindhye ṣaḍvindhyāḥ
Instrumentalṣaḍvindhyayā ṣaḍvindhyābhyām ṣaḍvindhyābhiḥ
Dativeṣaḍvindhyāyai ṣaḍvindhyābhyām ṣaḍvindhyābhyaḥ
Ablativeṣaḍvindhyāyāḥ ṣaḍvindhyābhyām ṣaḍvindhyābhyaḥ
Genitiveṣaḍvindhyāyāḥ ṣaḍvindhyayoḥ ṣaḍvindhyānām
Locativeṣaḍvindhyāyām ṣaḍvindhyayoḥ ṣaḍvindhyāsu

Adverb -ṣaḍvindhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria