Declension table of ?ṣaḍvidyāgama

Deva

MasculineSingularDualPlural
Nominativeṣaḍvidyāgamaḥ ṣaḍvidyāgamau ṣaḍvidyāgamāḥ
Vocativeṣaḍvidyāgama ṣaḍvidyāgamau ṣaḍvidyāgamāḥ
Accusativeṣaḍvidyāgamam ṣaḍvidyāgamau ṣaḍvidyāgamān
Instrumentalṣaḍvidyāgamena ṣaḍvidyāgamābhyām ṣaḍvidyāgamaiḥ ṣaḍvidyāgamebhiḥ
Dativeṣaḍvidyāgamāya ṣaḍvidyāgamābhyām ṣaḍvidyāgamebhyaḥ
Ablativeṣaḍvidyāgamāt ṣaḍvidyāgamābhyām ṣaḍvidyāgamebhyaḥ
Genitiveṣaḍvidyāgamasya ṣaḍvidyāgamayoḥ ṣaḍvidyāgamānām
Locativeṣaḍvidyāgame ṣaḍvidyāgamayoḥ ṣaḍvidyāgameṣu

Compound ṣaḍvidyāgama -

Adverb -ṣaḍvidyāgamam -ṣaḍvidyāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria