Declension table of ?ṣaḍvidhasāṅkhya

Deva

NeuterSingularDualPlural
Nominativeṣaḍvidhasāṅkhyam ṣaḍvidhasāṅkhye ṣaḍvidhasāṅkhyāni
Vocativeṣaḍvidhasāṅkhya ṣaḍvidhasāṅkhye ṣaḍvidhasāṅkhyāni
Accusativeṣaḍvidhasāṅkhyam ṣaḍvidhasāṅkhye ṣaḍvidhasāṅkhyāni
Instrumentalṣaḍvidhasāṅkhyena ṣaḍvidhasāṅkhyābhyām ṣaḍvidhasāṅkhyaiḥ
Dativeṣaḍvidhasāṅkhyāya ṣaḍvidhasāṅkhyābhyām ṣaḍvidhasāṅkhyebhyaḥ
Ablativeṣaḍvidhasāṅkhyāt ṣaḍvidhasāṅkhyābhyām ṣaḍvidhasāṅkhyebhyaḥ
Genitiveṣaḍvidhasāṅkhyasya ṣaḍvidhasāṅkhyayoḥ ṣaḍvidhasāṅkhyānām
Locativeṣaḍvidhasāṅkhye ṣaḍvidhasāṅkhyayoḥ ṣaḍvidhasāṅkhyeṣu

Compound ṣaḍvidhasāṅkhya -

Adverb -ṣaḍvidhasāṅkhyam -ṣaḍvidhasāṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria