Declension table of ?ṣaḍvidhānā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvidhānā ṣaḍvidhāne ṣaḍvidhānāḥ
Vocativeṣaḍvidhāne ṣaḍvidhāne ṣaḍvidhānāḥ
Accusativeṣaḍvidhānām ṣaḍvidhāne ṣaḍvidhānāḥ
Instrumentalṣaḍvidhānayā ṣaḍvidhānābhyām ṣaḍvidhānābhiḥ
Dativeṣaḍvidhānāyai ṣaḍvidhānābhyām ṣaḍvidhānābhyaḥ
Ablativeṣaḍvidhānāyāḥ ṣaḍvidhānābhyām ṣaḍvidhānābhyaḥ
Genitiveṣaḍvidhānāyāḥ ṣaḍvidhānayoḥ ṣaḍvidhānānām
Locativeṣaḍvidhānāyām ṣaḍvidhānayoḥ ṣaḍvidhānāsu

Adverb -ṣaḍvidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria