Declension table of ṣaḍvidhāna

Deva

NeuterSingularDualPlural
Nominativeṣaḍvidhānam ṣaḍvidhāne ṣaḍvidhānāni
Vocativeṣaḍvidhāna ṣaḍvidhāne ṣaḍvidhānāni
Accusativeṣaḍvidhānam ṣaḍvidhāne ṣaḍvidhānāni
Instrumentalṣaḍvidhānena ṣaḍvidhānābhyām ṣaḍvidhānaiḥ
Dativeṣaḍvidhānāya ṣaḍvidhānābhyām ṣaḍvidhānebhyaḥ
Ablativeṣaḍvidhānāt ṣaḍvidhānābhyām ṣaḍvidhānebhyaḥ
Genitiveṣaḍvidhānasya ṣaḍvidhānayoḥ ṣaḍvidhānānām
Locativeṣaḍvidhāne ṣaḍvidhānayoḥ ṣaḍvidhāneṣu

Compound ṣaḍvidhāna -

Adverb -ṣaḍvidhānam -ṣaḍvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria