Declension table of ṣaḍvidhāna

Deva

MasculineSingularDualPlural
Nominativeṣaḍvidhānaḥ ṣaḍvidhānau ṣaḍvidhānāḥ
Vocativeṣaḍvidhāna ṣaḍvidhānau ṣaḍvidhānāḥ
Accusativeṣaḍvidhānam ṣaḍvidhānau ṣaḍvidhānān
Instrumentalṣaḍvidhānena ṣaḍvidhānābhyām ṣaḍvidhānaiḥ ṣaḍvidhānebhiḥ
Dativeṣaḍvidhānāya ṣaḍvidhānābhyām ṣaḍvidhānebhyaḥ
Ablativeṣaḍvidhānāt ṣaḍvidhānābhyām ṣaḍvidhānebhyaḥ
Genitiveṣaḍvidhānasya ṣaḍvidhānayoḥ ṣaḍvidhānānām
Locativeṣaḍvidhāne ṣaḍvidhānayoḥ ṣaḍvidhāneṣu

Compound ṣaḍvidhāna -

Adverb -ṣaḍvidhānam -ṣaḍvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria