Declension table of ?ṣaḍvidhā

Deva

FeminineSingularDualPlural
Nominativeṣaḍvidhā ṣaḍvidhe ṣaḍvidhāḥ
Vocativeṣaḍvidhe ṣaḍvidhe ṣaḍvidhāḥ
Accusativeṣaḍvidhām ṣaḍvidhe ṣaḍvidhāḥ
Instrumentalṣaḍvidhayā ṣaḍvidhābhyām ṣaḍvidhābhiḥ
Dativeṣaḍvidhāyai ṣaḍvidhābhyām ṣaḍvidhābhyaḥ
Ablativeṣaḍvidhāyāḥ ṣaḍvidhābhyām ṣaḍvidhābhyaḥ
Genitiveṣaḍvidhāyāḥ ṣaḍvidhayoḥ ṣaḍvidhānām
Locativeṣaḍvidhāyām ṣaḍvidhayoḥ ṣaḍvidhāsu

Adverb -ṣaḍvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria