Declension table of ?ṣaḍvidha

Deva

NeuterSingularDualPlural
Nominativeṣaḍvidham ṣaḍvidhe ṣaḍvidhāni
Vocativeṣaḍvidha ṣaḍvidhe ṣaḍvidhāni
Accusativeṣaḍvidham ṣaḍvidhe ṣaḍvidhāni
Instrumentalṣaḍvidhena ṣaḍvidhābhyām ṣaḍvidhaiḥ
Dativeṣaḍvidhāya ṣaḍvidhābhyām ṣaḍvidhebhyaḥ
Ablativeṣaḍvidhāt ṣaḍvidhābhyām ṣaḍvidhebhyaḥ
Genitiveṣaḍvidhasya ṣaḍvidhayoḥ ṣaḍvidhānām
Locativeṣaḍvidhe ṣaḍvidhayoḥ ṣaḍvidheṣu

Compound ṣaḍvidha -

Adverb -ṣaḍvidham -ṣaḍvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria